Wednesday, April 8, 2009

रावणवधमहाकाव्यम् ( भट्टिकाव्यम् )

# रावणवधमहाकाव्यम् (भट्टिकाव्यम्) :- भट्टिस्वामेः प्रसिद्धारचना रावणवधमहाकाव्यम् २० सर्गेषु निबद्धम् अस्ति । अस्मिन् महाकाव्ये ३६२४ पद्यानां मनोहरः सन्निवेशः अस्ति । महाकाव्येऽस्मिन् मर्यादापुरुषोत्तमस्य श्रीरामस्य जीवनघटनानां वर्णनम् अस्ति । अस्य महाकाव्यस्य महान् उद्देश्यः अयमासीत् यत्
मनोरञ्जनेन सह व्याकरणशास्त्रस्य ज्ञानम् अपि भवेत् । अस्य शैली अतिविशिष्टा सरला चास्ति। महाकाव्यमिदं भट्टिकाव्यनाम्ना प्रसिद्धम् अस्ति ।

No comments:

Post a Comment