Wednesday, April 8, 2009

शिशुपालवधमहाकाव्यम्

# शिशुपालवधम् :- महाकविमाघः संस्कृतसाहित्याकाशस्य दैदीप्यमानेषु नक्षत्रेषु अन्यतमोस्ति। संस्कृतसाहित्यजगतिइयम् उक्तिः अतिप्रसिद्धा अस्ति यत् :-

" उपमा कालिदासस्य भारवेरर्थगौरवम्

दण्डिनः पदलालित्यं माघे सन्ति त्रयोगुणाः॥

माघस्य कीर्तिलता एकस्येव शिशुपालवधमहाकाव्यस्योपरि अवलम्बितास्ति अस्य महाकाव्यस्य प्रेरणास्त्रोते श्रीमद्भगवद्गीतामहाभारतञ्च स्तः अस्मिन् महाकाव्ये
२० सर्गाः सन्ति येषु १६५० श्लोकाः निबद्धाः सन्ति महाकाव्येऽस्मिन् श्रीकृष्णेन युधिष्ठिरस्य राजसूययज्ञेचेदिनरेशशिशुपालस्य वधस्य कथा वर्णिता अस्ति
अलङ्कृतमहाकाव्यस्य एषा महनीयादर्शपरिकल्पना महाकविमाघस्य संस्कृतसाहित्याय अविस्मरणीयं योगदानम् अस्ति , यस्यअनुसरणं, परिबृंहणं कृत्वा
अस्माकं काव्यसाहित्यः समृद्धः, संपन्नः, सुसंस्कृतश्च अभवत् ।




संदर्भ-सूची

१. संस्कृत साहित्य का इतिहास : आचार्य बलदेव उपाध्याय


२. संस्कृत साहित्य का समीक्षात्मक इतिहास : डा० वाचस्पति गैरोला
प्रकाशक : चौखम्बा विद्याभवन , वाराणसी ।
३. संस्कृत साहित्य का इतिहास : प्रो० उमाशङ्करशर्मा ’ऋषिः’ ।
प्रकाशक : चौखम्बा ओरियेण्टेलिया , वाराणसी ।
४. श्रीमद्वाल्मीकीय रामायण ( खंड १ एवम् २ )
प्रकाशक : गीता प्रेस, गोरखपुर ।



related web-links

१. www.urday.in/mahabharata.htm
२. en.wikipedia.org/wiki/Indian_epic_poetry
३. www.encyclopedia.com/topic/Sanskrit_literature.a...
४. www.ancientindia.co.uk/staff/resources/backgroun...
५. www.britannica.com/EBchecked/topic/189625/epic


No comments:

Post a Comment