Wednesday, April 8, 2009

बुद्धचरितमहाकाव्यम्

# बुद्धचरितमहाकाव्यम् :-, बुद्धचरितमहाकव्यम् महाकवेः अश्वघोषस्य कीर्तिस्तम्भम् अस्ति , यत् दुर्भाग्यवशात् मूलरूपेणकेवलम् अर्धमेव प्राप्यते । अस्मिन् महाकाव्ये २८ सर्गाह् सन्ति , परन्तु संस्कृते द्विसर्गतः त्रयोदशसर्गपर्यन्तमेव ग्रन्थः उपलभ्यते । महाकाव्यस्य आरम्भः महात्माबुद्धस्य गर्भाधानसंस्कारतः अस्ति ; ग्रन्थान्ते महात्माबुद्धस्य अस्थिविभाजनात् उत्पन्नस्य कहलस्य, प्रथमसंगीत्याः, अशोकवर्धनस्य
रज्यस्य च प्रसङ्गाः सन्ति ।अस्मिन् काव्ये बुद्धस्य जन्मस्य, अन्तःपुर-विहारस्य, संवेगोत्पत्तेः, स्त्रीनिवारणस्य, अभिनिष्क्रमणस्य, छन्दकविसर्जनस्य, तपोवनप्रवेशस्यअन्तःपुरविलापस्य,
बुद्धत्वप्राप्त्यादेह् कथाः वर्णिताः सन्ति ।-------------------------------------------------------------------------------------------------------------------------------------------

# सौंदरानन्दमहाकाव्यम् :-
सौंदरानन्दमहाकाव्यं निश्चयेन महाकवेः अश्वघोषस्य अतिसुन्दरी स्निग्धाकाव्यरचना अस्ति । अस्य महाकाव्यस्य सरसता
अतीवमनोहारिणी अस्ति । महाकाव्येऽस्मिन् १८ सर्गाः सन्ति । अस्य नायकः महात्माबुद्धस्य सभ्राता सुन्दरनन्दः अस्ति, यःअतीवसुन्दरः रसिकः चास्ति ।महाकाव्येऽस्मिन् सुन्दरनन्दस्य सुन्दरतायाः, तस्य पतिव्रतापत्न्याः सुन्दर्याः, तयोः भोगविलासमयजीवनस्य, बुद्धस्य उपदेशाणां,सुन्दरनन्दस्य गृहत्यागस्य, प्रवज्याग्रहणस्यादेः वर्णनं कृतं वर्तते ।महाकवेः अश्वघोषस्य रचनायां सर्वत्र स्वाविकतायाः साम्राज्यं दृश्यते । तस्य वर्णन्शैली अद्वीतीया अस्ति ।

No comments:

Post a Comment