Wednesday, April 8, 2009

जानकीहरणम्

# जानकीहरणम् :- जानकीहरणम् महाकविकुमारदसस्य एकमात्ररचना अस्ति । अस्मिन् महाकाव्ये २० सर्गाः सन्ति । अस्य महाकाव्यस्य कथा रामायणीकथायाः
उपरि आधारिता अस्ति । अस्मिन् महाकाव्ये राजादशरथस्य, तस्य राज्ञीनां, अयोध्यानगर्याः, रावणस्य चरित्रस्य, रामादेः जन्मस्य, वनवासस्य, जानकीहरणस्य,
बालिवधस्य, लङ्कादाहस्य, राम-रावणसंग्रामस्य, रामविजयस्य च प्रसङ्गाः वर्णिताः सन्ति ।

No comments:

Post a Comment